अथर्ववेद - काण्ड 20/ सूक्त 69/ मन्त्र 4
त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः। इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥
स्वर सहित पद पाठत्वम् । सु॒तस्य॑ । पी॒तये॑ । स॒द्य: । वृ॒द्ध: । अ॒जा॒य॒था॒: ॥ इन्द्र॑ । ज्यैष्ठ्या॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥६९.४॥
स्वर रहित मन्त्र
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः। इन्द्र ज्यैष्ठ्याय सुक्रतो ॥
स्वर रहित पद पाठत्वम् । सुतस्य । पीतये । सद्य: । वृद्ध: । अजायथा: ॥ इन्द्र । ज्यैष्ठ्याय । सुक्रतो इति सुऽक्रतो ॥६९.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 69; मन्त्र » 4
Translation -
O Mighty Lord, king or soul, Performer of noble deeds, Thou, at once, appeareth Great and Extolled for the satisfaction and protection of this created world and for the establishment of Thy Highest Grandeur.