Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 82/ मन्त्र 2
शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑। न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ॥
स्वर सहित पद पाठशिक्षे॑यम् । इत् । म॒ह॒ऽय॒ते । दि॒वेऽदि॑वे । रा॒य: । आ । कु॒ह॒चि॒त्ऽविदे॑ ॥ न॒हि । त्वत् । अ॒न्यत् । म॒घ॒ऽव॒न् । न॒: । आप्य॑म् । वस्य॑: । अस्ति॑ । पि॒ता । च॒न ॥८२.२॥
स्वर रहित मन्त्र
शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे। नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन ॥
स्वर रहित पद पाठशिक्षेयम् । इत् । महऽयते । दिवेऽदिवे । राय: । आ । कुहचित्ऽविदे ॥ नहि । त्वत् । अन्यत् । मघऽवन् । न: । आप्यम् । वस्य: । अस्ति । पिता । चन ॥८२.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 82; मन्त्र » 2
Translation -
Every day do I (i.e., God) immensely give away wealth and riches to the devoted person, wherever he may be. O Lord of Wealth and riches, noneelse except Thee is our kinsman nor is there a better Father to us than Thou art.