Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 83/ मन्त्र 1
इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत्। छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ॥
स्वर सहित पद पाठइन्द्र॑ । त्रि॒ऽधातु॑ । श॒र॒णम् । त्रि॒ऽवरू॑थम् । स्व॒स्ति॒ऽमत् ॥ छ॒र्दि: । य॒च्छ॒ । म॒घव॑त्ऽभ्य: । च॒ । मह्य॑म् । च॒ । य॒वय॑ । दि॒द्युम् । ए॒भ्य॒: ॥८३.१॥
स्वर रहित मन्त्र
इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत्। छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥
स्वर रहित पद पाठइन्द्र । त्रिऽधातु । शरणम् । त्रिऽवरूथम् । स्वस्तिऽमत् ॥ छर्दि: । यच्छ । मघवत्ऽभ्य: । च । मह्यम् । च । यवय । दिद्युम् । एभ्य: ॥८३.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 83; मन्त्र » 1
Translation -
O Mighty Protector, grant a peaceful and comfortable shelter, made of three sustaining forces and capable of warding off three kinds of evils or difficulties, to the rich people and myself, and keep away the burning missile or anger from these.
Footnote -
(i) त्रिधातु- consisting of gold, silver and iron, three-storied; Bat, Pit and Kuf or Pran, Apan and Udan. (ii) त्रिवस्थाम्- capable of warding off Adhyatmik, Adhibhautik and Adhidaivik calamities; or mental", vocal and bodily pains or drawbacks; or cold, heat and rain. ]