अथर्ववेद - काण्ड 3/ सूक्त 1/ मन्त्र 1
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
अ॒ग्निर्नः॒ शत्रू॒न्प्रत्ये॑तु वि॒द्वान्प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्। स सेनां॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ॥
स्वर सहित पद पाठअ॒ग्नि: । न॒: । शत्रू॑न् । प्रति॑ । ए॒तु॒ । वि॒द्वान् । प्र॒ति॒ऽदह॑न् । अ॒भिऽश॑स्तिम् । अरा॑तिम् ।स: । सेना॑म् । मो॒ह॒य॒तु॒ । परे॑षाम् । नि:ऽह॑स्तान् । च॒ । कृ॒ण॒व॒त् । जा॒तऽवे॑दा: ॥१.१॥
स्वर रहित मन्त्र
अग्निर्नः शत्रून्प्रत्येतु विद्वान्प्रतिदहन्नभिशस्तिमरातिम्। स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥
स्वर रहित पद पाठअग्नि: । न: । शत्रून् । प्रति । एतु । विद्वान् । प्रतिऽदहन् । अभिऽशस्तिम् । अरातिम् ।स: । सेनाम् । मोहयतु । परेषाम् । नि:ऽहस्तान् । च । कृणवत् । जातऽवेदा: ॥१.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 1; मन्त्र » 1
Translation -
Let the wise commander march against our foemen and burning theattacking enemy, let him bewilder our opponents 'army. Let the general,knowing all situations of the battlefield, smite and make them unfit to carryarms.