अथर्ववेद - काण्ड 3/ सूक्त 1/ मन्त्र 2
सूक्त - अथर्वा
देवता - मरुद्गणः
छन्दः - विराड्गर्भा भुरिक्त्रिष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
यू॒यमु॒ग्रा म॑रुत ई॒दृशे॑ स्था॒भि प्रेत॑ मृ॒णत॒ सह॑ध्वम्। अमी॑मृण॒न्वस॑वो नाथि॒ता इ॒मे अ॒ग्निर्ह्ये॑षां दू॒तः प्र॒त्येतु॑ वि॒द्वान् ॥
स्वर सहित पद पाठयू॒यम् । उ॒ग्रा: । म॒रु॒त॒: । ई॒दृशे॑ । स्थ॒ । अ॒भि । प्र । इ॒त॒ । मृ॒णत॑ । सह॑ध्वम् । अमी॑मृणन् । वस॑व: । ना॒थि॒ता: । इ॒मे । अ॒ग्नि: । हि । ए॒षा॒म् । दू॒त: । प्र॒ति॒ऽएतु॑ । वि॒द्वान् ॥१.२॥
स्वर रहित मन्त्र
यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम्। अमीमृणन्वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान् ॥
स्वर रहित पद पाठयूयम् । उग्रा: । मरुत: । ईदृशे । स्थ । अभि । प्र । इत । मृणत । सहध्वम् । अमीमृणन् । वसव: । नाथिता: । इमे । अग्नि: । हि । एषाम् । दूत: । प्रतिऽएतु । विद्वान् ॥१.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 1; मन्त्र » 2
Translation -
Ye valiant soldiers, on the battlefield, keep your arms up, go forward,kill your foes, win and victory. These terrible, foe-tormenting citizens alonedestroy their enemies. Let the wise commander, their chief, assail the foes!
Footnote -
This hymn is addressed by the general to the brave soldiers, who are Maruts i.e., ever ready to die.