अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 8
सूक्त - अथर्वा
देवता - सवंत्सरः
छन्दः - अनुष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
आयम॑गन्त्संवत्स॒रः पति॑रेकाष्टके॒ तव॑। सा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज ॥
स्वर सहित पद पाठआ । अ॒यम् । अ॒ग॒न् । स॒म्ऽव॒त्स॒र: । पति॑: । ए॒क॒ऽअ॒ष्ट॒के॒ । तव॑ । सा । न॑: । आयु॑ष्मतीम् । प्र॒ऽजाम् । रा॒य: । पोषे॑ण । सम् । सृ॒ज॒ ॥१०.८॥
स्वर रहित मन्त्र
आयमगन्त्संवत्सरः पतिरेकाष्टके तव। सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥
स्वर रहित पद पाठआ । अयम् । अगन् । सम्ऽवत्सर: । पति: । एकऽअष्टके । तव । सा । न: । आयुष्मतीम् । प्रऽजाम् । राय: । पोषेण । सम् । सृज ॥१०.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 8
Translation -
O wife, the sole, constant reformer of the house, this husband of thine is an embodiment of sacrifice, Who is efficient in nicely bringing up the children. Vouchsafe us children long to live, bless them with increase of wealth.