Loading...
अथर्ववेद > काण्ड 3 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 16/ मन्त्र 6
    सूक्त - अथर्वा देवता - दधिक्रावा, अश्वसमूहः छन्दः - त्रिष्टुप् सूक्तम् - कल्याणार्थप्रार्थना

    सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑। अ॑र्वाची॒नं व॑सु॒विदं॒ भगं॑ मे॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥

    स्वर सहित पद पाठ

    सम् । अ॒ध्व॒राय॑ । उ॒षस॑: । न॒म॒न्त॒ । द॒धि॒क्रावा॑ऽइव । शुच॑ये । प॒दाय॑ । अ॒र्वा॒ची॒नम् । व॒सु॒ऽविद॑म् । भग॑म् । मे॒ । रथ॑म्ऽइव । अश्वा॑: । वा॒जिन॑: । आ । व॒ह॒न्तु॒ ॥१६.६॥


    स्वर रहित मन्त्र

    समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय। अर्वाचीनं वसुविदं भगं मे रथमिवाश्वा वाजिन आ वहन्तु ॥

    स्वर रहित पद पाठ

    सम् । अध्वराय । उषस: । नमन्त । दधिक्रावाऽइव । शुचये । पदाय । अर्वाचीनम् । वसुऽविदम् । भगम् । मे । रथम्ऽइव । अश्वा: । वाजिन: । आ । वहन्तु ॥१६.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 6

    Translation -
    The Dawns incline to our non-violent sacrifice, just as a yogi resolves to visualize God. Just as swift steeds take a chariot afar, so may wise judgements, equipped with my yogic powers, take the soul devoted to God, directly to the Almighty Father, the Afforder of shelter.

    इस भाष्य को एडिट करें
    Top