अथर्ववेद - काण्ड 3/ सूक्त 16/ मन्त्र 5
सूक्त - अथर्वा
देवता - भगः, आदित्याः
छन्दः - त्रिष्टुप्
सूक्तम् - कल्याणार्थप्रार्थना
भग॑ ए॒व भग॑वाँ अस्तु दे॒वस्तेना॑ व॒यं भग॑वन्तः स्याम। तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥
स्वर सहित पद पाठभग॑: । ए॒व । भग॑ऽवान् । अ॒स्तु॒ । दे॒व: । तेन॑ । व॒यम् । भग॑ऽवन्त: । स्या॒म॒ । तम् । त्वा॒ । भ॒ग॒ । सर्व॑: । इत् । जो॒ह॒वी॒मि॒ । स: । न॒: । भ॒ग॒ । पु॒र॒:ऽए॒ता । भ॒व॒ । इ॒ह ॥१६.५॥
स्वर रहित मन्त्र
भग एव भगवाँ अस्तु देवस्तेना वयं भगवन्तः स्याम। तं त्वा भग सर्व इज्जोहवीमि स नो भग पुरएता भवेह ॥
स्वर रहित पद पाठभग: । एव । भगऽवान् । अस्तु । देव: । तेन । वयम् । भगऽवन्त: । स्याम । तम् । त्वा । भग । सर्व: । इत् । जोहवीमि । स: । न: । भग । पुर:ऽएता । भव । इह ॥१६.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 5
Translation -
May Almighty God verily be Bliss-Bestower, and through Him, may happiness attend us as such with all my might I call Thee. As such be Thou our Leader here, O God!