अथर्ववेद - काण्ड 3/ सूक्त 16/ मन्त्र 7
सूक्त - अथर्वा
देवता - उषाः
छन्दः - त्रिष्टुप्
सूक्तम् - कल्याणार्थप्रार्थना
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः। घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
स्वर सहित पद पाठअश्व॑ऽवती: । गोऽम॑ती: । न॒: । उ॒षस॑: । वी॒रऽव॑ती: । सद॑म् । उ॒च्छ॒न्तु॒ । भ॒द्रा: । घृ॒तम् । दुहा॑ना: । वि॒श्वत॑: । प्रऽपी॑ता: । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभि॑: । सदा॑ । न॒: ॥१६.७॥
स्वर रहित मन्त्र
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः। घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥
स्वर रहित पद पाठअश्वऽवती: । गोऽमती: । न: । उषस: । वीरऽवती: । सदम् । उच्छन्तु । भद्रा: । घृतम् । दुहाना: । विश्वत: । प्रऽपीता: । यूयम् । पात । स्वस्तिऽभि: । सदा । न: ॥१६.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 7
Translation -
O wise judgements, brilliant like the Dawn, equipped with the soul-force, the force of organs, and the force of breaths, affording joy, enlighten my heart, strengthening the soul, streaming with abundance, do you preserve us evermore with blessings!