Loading...
अथर्ववेद > काण्ड 3 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 16/ मन्त्र 7
    सूक्त - अथर्वा देवता - उषाः छन्दः - त्रिष्टुप् सूक्तम् - कल्याणार्थप्रार्थना

    अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः। घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

    स्वर सहित पद पाठ

    अश्व॑ऽवती: । गोऽम॑ती: । न॒: । उ॒षस॑: । वी॒रऽव॑ती: । सद॑म् । उ॒च्छ॒न्तु॒ । भ॒द्रा: । घृ॒तम् । दुहा॑ना: । वि॒श्वत॑: । प्रऽपी॑ता: । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभि॑: । सदा॑ । न॒: ॥१६.७॥


    स्वर रहित मन्त्र

    अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः। घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥

    स्वर रहित पद पाठ

    अश्वऽवती: । गोऽमती: । न: । उषस: । वीरऽवती: । सदम् । उच्छन्तु । भद्रा: । घृतम् । दुहाना: । विश्वत: । प्रऽपीता: । यूयम् । पात । स्वस्तिऽभि: । सदा । न: ॥१६.७॥

    अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 7

    Translation -
    O wise judgements, brilliant like the Dawn, equipped with the soul-force, the force of organs, and the force of breaths, affording joy, enlighten my heart, strengthening the soul, streaming with abundance, do you preserve us evermore with blessings!

    इस भाष्य को एडिट करें
    Top