Loading...
अथर्ववेद > काण्ड 3 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 7
    सूक्त - विश्वामित्रः देवता - सीता छन्दः - विराट्पुरउष्णिक् सूक्तम् - कृषि

    शुना॑सीरे॒ह स्म॑ मे जुषेथाम्। यद्दि॒वि च॒क्रथुः॒ पय॒स्तेनेमामुप॑ सिञ्चतम् ॥

    स्वर सहित पद पाठ

    शुना॑सीरा । इ॒ह । स्म॒ । मे॒ । जु॒षे॒था॒म् । यत् । दि॒वि । च॒क्रथु॑: । पय॑: । तेन॑ । इ॒माम् । उप॑ । सि॒ञ्च॒त॒म् ॥१७.७॥


    स्वर रहित मन्त्र

    शुनासीरेह स्म मे जुषेथाम्। यद्दिवि चक्रथुः पयस्तेनेमामुप सिञ्चतम् ॥

    स्वर रहित पद पाठ

    शुनासीरा । इह । स्म । मे । जुषेथाम् । यत् । दिवि । चक्रथु: । पय: । तेन । इमाम् । उप । सिञ्चतम् ॥१७.७॥

    अथर्ववेद - काण्ड » 3; सूक्त » 17; मन्त्र » 7

    Translation -
    O Prana and Udana, remain under my control in the body. Just as the sun and air, rain on the earth, the water stored in heaven, so should Ye both bedew this mind with joy derivable from deep concentration.

    इस भाष्य को एडिट करें
    Top