अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 3
सूक्त - वसिष्ठः
देवता - विश्वेदेवाः, चन्द्रमाः, इन्द्रः
छन्दः - भुरिग्बृहती
सूक्तम् - अजरक्षत्र
नी॒चैः प॑द्यन्ता॒मध॑रे भवन्तु॒ ये नः॑ सू॒रिं म॒घवा॑नं पृत॒न्यान्। क्षि॒णामि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वान॒हम् ॥
स्वर सहित पद पाठनी॒चै: । प॒द्य॒न्ता॒म् । अध॑रे । भ॒व॒न्तु॒ । ये । न॒: । सू॒रिम् । म॒घऽवा॑नम् । पृ॒त॒न्यान् । क्षि॒णामि॑ । ब्रह्म॑णा । अ॒मित्रा॑न् । उत् । न॒या॒मि॒ । स्वान् । अ॒हम् ॥१९.३॥
स्वर रहित मन्त्र
नीचैः पद्यन्तामधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान्। क्षिणामि ब्रह्मणामित्रानुन्नयामि स्वानहम् ॥
स्वर रहित पद पाठनीचै: । पद्यन्ताम् । अधरे । भवन्तु । ये । न: । सूरिम् । मघऽवानम् । पृतन्यान् । क्षिणामि । ब्रह्मणा । अमित्रान् । उत् । नयामि । स्वान् । अहम् ॥१९.३॥
अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 3
Translation -
Down fall the men, low let them lie, who fight against our learned, wealthy prince. Iruin Icemen with my vedic knowledge, and raise my friendsto high estate.
Footnote -
I: The priest.