अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 8
सूक्त - वसिष्ठः
देवता - विश्वेदेवाः, चन्द्रमाः, इन्द्रः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - अजरक्षत्र
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते। जया॒मित्रा॒न्प्र प॑द्यस्व ज॒ह्ये॑षां॒ वरं॑वरं॒ मामीषां॑ मोचि॒ कश्च॒न ॥
स्वर सहित पद पाठअव॑ऽसृष्टा । परा॑ । प॒त॒ । शर॑व्ये । ब्रह्म॑ऽसंशिते । जय॑ । अ॒मित्रा॑न् । प्र । प॒द्य॒स्व॒ । ज॒हि । ए॒षा॒म् । वर॑म्ऽवरम् । मा । अ॒मीषा॑म् । मो॒चि॒ । क: । च॒न ॥१९.८॥
स्वर रहित मन्त्र
अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते। जयामित्रान्प्र पद्यस्व जह्येषां वरंवरं मामीषां मोचि कश्चन ॥
स्वर रहित पद पाठअवऽसृष्टा । परा । पत । शरव्ये । ब्रह्मऽसंशिते । जय । अमित्रान् । प्र । पद्यस्व । जहि । एषाम् । वरम्ऽवरम् । मा । अमीषाम् । मोचि । क: । चन ॥१९.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 8
Translation -
Loosed from the bowstring fly away, thou arrow, sharpened by our vedic knowledge. Assail the foemen, vanquish them, conquer each bravest man of theirs, and let not one of them escape.
Footnote -
See Rig, 6-75-16 and Yajur, 17-45.