Loading...
अथर्ववेद > काण्ड 3 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 1
    सूक्त - वसिष्ठः देवता - विश्वे देवाः, चन्द्रमाः, इन्द्रः छन्दः - पथ्याबृहती सूक्तम् - अजरक्षत्र

    संशि॑तं म इ॒दं ब्रह्म॒ संशि॑तं वी॒र्यं बल॑म्। संशि॑तं क्ष॒त्रम॒जर॑मस्तु जि॒ष्णुर्येषा॑मस्मि पु॒रोहि॑तः ॥

    स्वर सहित पद पाठ

    सम्ऽशि॑तम् । मे॒ । इ॒दम् । ब्रह्म॑ । सम्ऽशि॑तम् । वी॒र्य᳡म् । बल॑म् । सम्ऽशि॑तम् । क्ष॒त्रम् । अ॒जर॑म् । अ॒स्तु॒ । जि॒ष्णु: । येषा॑म् । अस्मि॑ । पु॒र:ऽहि॑त:॥१९.१॥


    स्वर रहित मन्त्र

    संशितं म इदं ब्रह्म संशितं वीर्यं बलम्। संशितं क्षत्रमजरमस्तु जिष्णुर्येषामस्मि पुरोहितः ॥

    स्वर रहित पद पाठ

    सम्ऽशितम् । मे । इदम् । ब्रह्म । सम्ऽशितम् । वीर्यम् । बलम् । सम्ऽशितम् । क्षत्रम् । अजरम् । अस्तु । जिष्णु: । येषाम् । अस्मि । पुर:ऽहित:॥१९.१॥

    अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 1

    Translation -
    May this Vedic knowledge of mine be intensified. May the manly strength and army of my country be irresistible. May the military strength of the kings, whose conquering priest am I, ever remain free from decay.

    इस भाष्य को एडिट करें
    Top