Loading...
अथर्ववेद > काण्ड 4 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 10/ मन्त्र 3
    सूक्त - अथर्वा देवता - शङ्खमणिः, कृशनः छन्दः - अनुष्टुप् सूक्तम् - शङ्खमणि सूक्त

    श॒ङ्खेनामी॑वा॒मम॑तिं श॒ङ्खेनो॒त स॒दान्वाः॑। श॒ङ्खो नो॑ वि॒श्वभे॑षजः॒ कृश॑नः पा॒त्वंह॑सः ॥

    स्वर सहित पद पाठ

    श॒ङ्खेन॑ । अमी॑वाम् । अम॑तिम् । श॒ङ्खेन॑ । उ॒त । स॒दान्वा॑: । श॒ङ्ख: । न॒: । वि॒श्वऽभे॑षज: । कृश॑न: । पा॒तु॒ । अंह॑स: ॥१०.३॥


    स्वर रहित मन्त्र

    शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः। शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः ॥

    स्वर रहित पद पाठ

    शङ्खेन । अमीवाम् । अमतिम् । शङ्खेन । उत । सदान्वा: । शङ्ख: । न: । विश्वऽभेषज: । कृशन: । पातु । अंहस: ॥१०.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 10; मन्त्र » 3
    Top