अथर्ववेद - काण्ड 4/ सूक्त 12/ मन्त्र 1
सूक्त - ऋभु
देवता - वनस्पतिः
छन्दः - त्रिपदा गायत्री
सूक्तम् - रोहिणी वनस्पति सूक्त
रोह॑ण्यसि॒ रोह॑ण्य॒स्थ्नश्छि॒न्नस्य॒ रोह॑णी। रो॒हये॒दम॑रुन्धति ॥
स्वर सहित पद पाठरोह॑णी । अ॒सि॒ । रोह॑णी ।अ॒स्थ्न: । छि॒न्नस्य॑ । रोह॑णी । रो॒हय॑ । इ॒दम् । अ॒रु॒न्ध॒ती॒ ॥१२.१॥
स्वर रहित मन्त्र
रोहण्यसि रोहण्यस्थ्नश्छिन्नस्य रोहणी। रोहयेदमरुन्धति ॥
स्वर रहित पद पाठरोहणी । असि । रोहणी ।अस्थ्न: । छिन्नस्य । रोहणी । रोहय । इदम् । अरुन्धती ॥१२.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 12; मन्त्र » 1
Translation -
O Rohini named herb, thou art the healer, the healer of the broken bone. O Arundhti, wound filling medicine, fill up this wound!
Footnote -
Rohini and Arundhti are two names for the plant, that possesses the medicinal property of healing a broken bone, or filling up a wound.