अथर्ववेद - काण्ड 4/ सूक्त 12/ मन्त्र 5
सूक्त - ऋभुः
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - रोहिणी वनस्पति सूक्त
लोम॒ लोम्ना॒ सं क॑ल्पया त्व॒चा सं क॑ल्पया॒ त्वच॑म्। असृ॑क्ते॒ अस्थि॑ रोहतु छि॒न्नं सं धे॑ह्योषधे ॥
स्वर सहित पद पाठलोम॑ । लोम्ना॑ । सम् । क॒ल्प॒य॒ । त्व॒चा । सम् । क॒ल्प॒य॒ । त्वच॑म् । असृ॑क् । ते॒ । अस्थि॑ । रो॒ह॒तु॒ । छि॒न्नम् । सम् । धे॒हि॒ । ओ॒ष॒धे॒ ॥१२.५॥
स्वर रहित मन्त्र
लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम्। असृक्ते अस्थि रोहतु छिन्नं सं धेह्योषधे ॥
स्वर रहित पद पाठलोम । लोम्ना । सम् । कल्पय । त्वचा । सम् । कल्पय । त्वचम् । असृक् । ते । अस्थि । रोहतु । छिन्नम् । सम् । धेहि । ओषधे ॥१२.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 12; मन्त्र » 5
Translation -
O physician, join thou together hair with hair, join thou together skin with skin. Let blood and bone grow strong in thee. Unite the broken part, O plant!