अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 9
सूक्त - भृगुः
देवता - आज्यम्, अग्निः
छन्दः - जगती
सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त
शृ॒तम॒जं शृ॒तया॒ प्रोर्णु॑हि त्व॒चा सर्वै॒रङ्गैः॒ संभृ॑तं वि॒श्वरू॑पम्। स उत्ति॑ष्ठे॒तो अ॑भि॒ नाक॑मुत्त॒मं प॒द्भिश्च॒तुर्भिः॒ प्रति॑ तिष्ठ दि॒क्षु ॥
स्वर सहित पद पाठशृ॒तम् । अ॒जम् । शृ॒तया॑ । प्र । ऊ॒र्णु॒हि॒ । त्व॒चा । सर्वै॑: । अङ्गै॑: । सम्ऽभृ॑तम् । वि॒श्वऽरू॑पम् । स: । उत् । ति॒ष्ठ॒ । इ॒त: । अ॒भि । नाक॑म् । उ॒त्ऽत॒मम् । प॒त्ऽभि: । च॒तु:ऽभि॑: । प्रति॑ । ति॒ष्ठ॒ । दि॒क्षु॒ ॥१४.९॥
स्वर रहित मन्त्र
शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम्। स उत्तिष्ठेतो अभि नाकमुत्तमं पद्भिश्चतुर्भिः प्रति तिष्ठ दिक्षु ॥
स्वर रहित पद पाठशृतम् । अजम् । शृतया । प्र । ऊर्णुहि । त्वचा । सर्वै: । अङ्गै: । सम्ऽभृतम् । विश्वऽरूपम् । स: । उत् । तिष्ठ । इत: । अभि । नाकम् । उत्ऽतमम् । पत्ऽभि: । चतु:ऽभि: । प्रति । तिष्ठ । दिक्षु ॥१४.९॥
अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 9
Translation -
O man, robe well, with thy mature, vast force, the soul, that assumes different forms in different births, feels strong with all its organs, and is equipped with mature knowledge. Advance from here to the Most Exalted God, and with thy four feet stand firmly in the world.
Footnote -
Four feet: Dharma, Arth, Kama, Moksha.