अथर्ववेद - काण्ड 4/ सूक्त 18/ मन्त्र 2
सूक्त - शुक्रः
देवता - अपामार्गो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - अपामार्ग सूक्त
यो दे॑वाः कृ॒त्यां कृ॒त्वा हरा॒दवि॑दुषो गृ॒हम्। व॒त्सो धा॒रुरि॑व मा॒तरं॒ तं प्र॒त्यगुप॑ पद्यताम् ॥
स्वर सहित पद पाठय: । दे॒वा॒: । कृ॒त्याम् । कृ॒त्वा । हरा॑त् । अवि॑दुष: । गृ॒हम् । व॒त्स: । धा॒रु:ऽइ॑व । मा॒तर॑म् । तम् । प्र॒त्यक् । उप॑ । प॒द्य॒ता॒म् ॥१८.२॥
स्वर रहित मन्त्र
यो देवाः कृत्यां कृत्वा हरादविदुषो गृहम्। वत्सो धारुरिव मातरं तं प्रत्यगुप पद्यताम् ॥
स्वर रहित पद पाठय: । देवा: । कृत्याम् । कृत्वा । हरात् । अविदुष: । गृहम् । वत्स: । धारु:ऽइव । मातरम् । तम् । प्रत्यक् । उप । पद्यताम् ॥१८.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 18; मन्त्र » 2
Translation -
O learned persons, if one take the life of an ignorant person by administering a deadly medicine to him may the same revert and cling to him, as the calf that sucks clings to the mother cow!
Footnote -
The king should punish the man, who fraudulently takes the life of an ignorant person by giving him a poisonous medicine, by making him drink the same.