Loading...
अथर्ववेद > काण्ड 4 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 5
    सूक्त - वसिष्ठः, अथर्वा वा देवता - इन्द्रः, क्षत्रियो राजा छन्दः - त्रिष्टुप् सूक्तम् - अमित्रक्षयण सूक्त

    यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्रं॒ येन॒ जय॑न्ति॒ न प॑रा॒जय॑न्ते। यस्त्वा॒ कर॑देकवृ॒षं जना॑नामु॒त राज्ञा॑मुत्त॒मं मा॑न॒वाना॑म् ॥

    स्वर सहित पद पाठ

    यु॒नज्मि॑ । ते॒ । उ॒त्त॒रऽव॑न्तम् । इन्द्र॑म् । येन॑ । जय॑न्ति । न । प॒रा॒ऽजय॑न्ते । य: । त्वा॒ । कर॑त् । ए॒क॒ऽवृ॒षम् । जना॑नाम् । उ॒त । राज्ञा॑म् । उ॒त्ऽत॒मम् । मा॒न॒वाना॑म्॥२२.५॥


    स्वर रहित मन्त्र

    युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते। यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम् ॥

    स्वर रहित पद पाठ

    युनज्मि । ते । उत्तरऽवन्तम् । इन्द्रम् । येन । जयन्ति । न । पराऽजयन्ते । य: । त्वा । करत् । एकऽवृषम् । जनानाम् । उत । राज्ञाम् । उत्ऽतमम् । मानवानाम्॥२२.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 5

    Translation -
    l make the Victorious God thy friend, with Whose support men conquer and are never defeated. He shall make thee the folk's sole lord and leader, shall make thee highest of all thoughtful rulers.

    इस भाष्य को एडिट करें
    Top