अथर्ववेद - काण्ड 4/ सूक्त 29/ मन्त्र 3
सूक्त - मृगारः
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
यावङ्गि॑रस॒मव॑थो॒ याव॒गस्तिं॒ मित्रा॑वरुणा ज॒मद॑ग्नि॒मत्त्रि॑म्। यौ क॒श्यप॒मव॑थो॒ यौ वसि॑ष्ठं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठयौ । अङ्गि॑रसम् । अव॑थ: । यौ । अ॒गस्ति॑म् । मित्रा॑वरुणा । ज॒मत्ऽअ॑ग्निम् । अत्त्रि॑म् । यौ । क॒श्यप॑म् । अव॑थ: । यौ । वसि॑ष्ठम् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.३॥
स्वर रहित मन्त्र
यावङ्गिरसमवथो यावगस्तिं मित्रावरुणा जमदग्निमत्त्रिम्। यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठयौ । अङ्गिरसम् । अवथ: । यौ । अगस्तिम् । मित्रावरुणा । जमत्ऽअग्निम् । अत्त्रिम् । यौ । कश्यपम् । अवथ: । यौ । वसिष्ठम् । तौ । न: । मुञ्चतम् । अंहस: ॥२९.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 29; मन्त्र » 3
Translation -
Mitra and Varuna, who help an energic learned person, a religious preacher, an austere householder, a sage free from the weakness of body, speech and mind, a pupil yearning for knowledge, and a great man, deliver us, Ye twain from grief and trouble!
Footnote -
Mitra and Varuna: Prana andApana, or Day and Night. Griffith translates Angiras, Agastya, Jamdagni, Atri, Kashyap and Vasishta as names of mythical personages. Agastya is spoken of as the friend and counsellor of Rama. Atri is interpreted as one of the great seven Rishis, said to have been delivered from distress by Indra and the Aswins. This interpretation is unacceptable, as there is no history in the Vedas.