अथर्ववेद - काण्ड 4/ सूक्त 8/ मन्त्र 6
सूक्त - अथर्वाङ्गिराः
देवता - चन्द्रमाः, आपः, राज्याभिषेकः
छन्दः - अनुष्टुप्
सूक्तम् - राज्यभिषेक सूक्त
अ॒भि त्वा॒ वर्च॑सासिच॒न्नापो॑ दि॒व्याः पय॑स्वतीः। यथासो॑ मित्र॒वर्ध॑न॒स्तथा॑ त्वा सवि॒ता क॑रत् ॥
स्वर सहित पद पाठअ॒भि । त्वा॒ । वर्च॑सा । अ॒सि॒च॒न् । आप॑: । दि॒व्या: । पय॑स्वती: । यथा॑ । अस॑: । मि॒त्र॒ऽवर्ध॑न: । तथा॑ । त्वा॒ । स॒वि॒ता । क॒र॒त् ॥८.६॥
स्वर रहित मन्त्र
अभि त्वा वर्चसासिचन्नापो दिव्याः पयस्वतीः। यथासो मित्रवर्धनस्तथा त्वा सविता करत् ॥
स्वर रहित पद पाठअभि । त्वा । वर्चसा । असिचन् । आप: । दिव्या: । पयस्वती: । यथा । अस: । मित्रऽवर्धन: । तथा । त्वा । सविता । करत् ॥८.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 8; मन्त्र » 6
Translation -
The heavenly waters rich in milk have sprinkled thee with power and might, to be the prosperer of thy friends, may God so fashion thee.
Footnote -
Thee' refers to the king.