अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 8
सूक्त - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - अनुष्टुप्
सूक्तम् - आञ्जन सूक्त
त्रयो॑ दा॒सा आञ्ज॑नस्य त॒क्मा ब॒लास॒ आदहिः॑। वर्षि॑ष्ठः॒ पर्व॑तानां त्रिक॒कुन्नाम॑ ते पि॒ता ॥
स्वर सहित पद पाठत्रय॑: । दा॒सा: । आ॒ऽअञ्ज॑नस्य । त॒क्मा । ब॒लास॑: । आत् । अहि॑: । वर्षि॑ष्ठ: । पर्व॑तानाम् । त्रि॒ऽक॒कुत् । नाम॑ । ते॒ । पि॒ता ॥९.८॥
स्वर रहित मन्त्र
त्रयो दासा आञ्जनस्य तक्मा बलास आदहिः। वर्षिष्ठः पर्वतानां त्रिककुन्नाम ते पिता ॥
स्वर रहित पद पाठत्रय: । दासा: । आऽअञ्जनस्य । तक्मा । बलास: । आत् । अहि: । वर्षिष्ठ: । पर्वतानाम् । त्रिऽककुत् । नाम । ते । पिता ॥९.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 8
Translation -
Inferiority complex, pessimism, serpent-like lust are the three slaves of a man of knowledge. O Knowledge, thy protector, the strongest of all protectors is God, the grantor of spiritual, physical and elemental happiness who is present in past, present and future, and in Heaven space and Earth, who is the Revealer of Knowledge, Action and Contemplation through the Vedas!