अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 14
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
ग॒न्धारि॑भ्यो॒ मूज॑व॒द्भ्योऽङ्गे॑भ्यो म॒गधे॑भ्यः। प्रै॒ष्यन् जन॑मिव शेव॒धिं त॒क्मानं॒ परि॑ दद्मसि ॥
स्वर सहित पद पाठग॒न्धारि॑भ्य: । मूज॑वत्ऽभ्य:। अङ्गे॑भ्य: । म॒गधे॑भ्य: । प्र॒ऽए॒ष्यन् । जन॑म्ऽइव । शे॒व॒ऽधिम् ।त॒क्मान॑म् । परि॑ । द॒द्म॒सि॒ ॥२२.१४॥
स्वर रहित मन्त्र
गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्यः। प्रैष्यन् जनमिव शेवधिं तक्मानं परि दद्मसि ॥
स्वर रहित पद पाठगन्धारिभ्य: । मूजवत्ऽभ्य:। अङ्गेभ्य: । मगधेभ्य: । प्रऽएष्यन् । जनम्ऽइव । शेवऽधिम् ।तक्मानम् । परि । दद्मसि ॥२२.१४॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 14
Translation -
Just as a person is sent from one country to another, or treasurer is transferred from one person to another, so we hand over Fever to the dirty, physically weak, in abstemious and servile persons.
Footnote -
Fever attacks persons, who are dirty, physically weak, irregular in life, and dependent for their livelihood on their masters. Griffith considers Gandharis to be the inhabitants of Ghandara, a country to the west of the Indus and to the south of Kabul river. At present it is named Kandhara. Angas and Maghadas are mentioned by Griffith as tribes living in south Bihar and the country bordering it on the west. This explanation is unacceptable, as it says about history, from which the Vedas are free.