Loading...
अथर्ववेद > काण्ड 5 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 2
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - त्रिष्टुप् सूक्तम् - तक्मनाशन सूक्त

    अ॒यं यो विश्वा॒न्हरि॑तान्कृ॒णोष्यु॑च्छो॒चय॑न्न॒ग्निरि॑वाभिदु॒न्वन्। अधा॒ हि त॑क्मन्नर॒सो हि भू॒या अधा॒ न्य॑ङ्ङध॒राङ् वा॒ परे॑हि ॥

    स्वर सहित पद पाठ

    अ॒यम् । य: । विश्वा॑न् । हरि॑तान् । कृ॒णोषि॑ । उ॒त्ऽशो॒चय॑न् । अ॒ग्नि:ऽइ॑व । अ॒भि॒ऽदु॒न्वन् । अध॑ । हि ।त॒क्म॒न् ।अ॒र॒स:। हि । भू॒या: । अध॑ । न्य᳡ङ् । अ॒ध॒राङ् । वा॒ । परा॑ । इ॒हि॒ ॥२२.२॥


    स्वर रहित मन्त्र

    अयं यो विश्वान्हरितान्कृणोष्युच्छोचयन्नग्निरिवाभिदुन्वन्। अधा हि तक्मन्नरसो हि भूया अधा न्यङ्ङधराङ् वा परेहि ॥

    स्वर रहित पद पाठ

    अयम् । य: । विश्वान् । हरितान् । कृणोषि । उत्ऽशोचयन् । अग्नि:ऽइव । अभिऽदुन्वन् । अध । हि ।तक्मन् ।अरस:। हि । भूया: । अध । न्यङ् । अधराङ् । वा । परा । इहि ॥२२.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 2

    Translation -
    And thou thyself which makest all men pale, consuming them with burning heat like fire, thou, Fever! then be weak and ineffective. Pass hence into the places below or vanish.

    इस भाष्य को एडिट करें
    Top