Loading...
अथर्ववेद > काण्ड 5 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 5
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - विराट्पथ्या बृहती सूक्तम् - तक्मनाशन सूक्त

    ओको॑ अस्य॒ मूज॑वन्त॒ ओको॑ अस्य महावृ॒षाः। याव॑ज्जा॒तस्त॑क्मं॒स्तावा॑नसि॒ बल्हि॑केषु न्योच॒रः ॥

    स्वर सहित पद पाठ

    ओक॑: । अ॒स्य॒ । मूज॑ऽवन्त: । ओक॑: । अ॒स्य॒ । म॒हा॒ऽवृ॒षा: । याव॑त् । जा॒त: । त॒क्म॒न् । तावा॑न् । अ॒सि॒ । बल्हि॑केषु । नि॒ऽओ॒च॒र: ॥२२.५॥


    स्वर रहित मन्त्र

    ओको अस्य मूजवन्त ओको अस्य महावृषाः। यावज्जातस्तक्मंस्तावानसि बल्हिकेषु न्योचरः ॥

    स्वर रहित पद पाठ

    ओक: । अस्य । मूजऽवन्त: । ओक: । अस्य । महाऽवृषा: । यावत् । जात: । तक्मन् । तावान् । असि । बल्हिकेषु । निऽओचर: ॥२२.५॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 5

    Translation -
    Grassy places are its home. Marshy places are its home. O fever, since thy birth, thou gradually overtakest the able-bodied persons.

    इस भाष्य को एडिट करें
    Top