अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 7
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - पञ्चपदातिशक्वरी
सूक्तम् - दीर्घायु सूक्त
त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम्। त्रे॒धामृत॑स्य॒ चक्ष॑णं॒ त्रीण्यायूं॑षि तेऽकरम् ॥
स्वर सहित पद पाठत्रि॒ऽआ॒यु॒षम् । ज॒मत्ऽअ॑ग्ने: । क॒श्यप॑स्य । त्रि॒ऽआ॒यु॒षम् । त्रे॒धा । अ॒मृत॑स्य । चक्ष॑णम् । त्रिणि॑ । आयूं॑षि । ते॒ । अ॒क॒र॒म् ॥२८.७॥
स्वर रहित मन्त्र
त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम्। त्रेधामृतस्य चक्षणं त्रीण्यायूंषि तेऽकरम् ॥
स्वर रहित पद पाठत्रिऽआयुषम् । जमत्ऽअग्ने: । कश्यपस्य । त्रिऽआयुषम् । त्रेधा । अमृतस्य । चक्षणम् । त्रिणि । आयूंषि । ते । अकरम् ॥२८.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 7
Translation -
A healthy person with a good digestion lives for three hundred years. A Brahmchari who possesses knowledge and control over his passions lives forthree hundred years. Salvation is obtainable through three things. I grantthee, the worshipper and devotee, a life of three hundred years.
Footnote -
I: God. Three things:-(1) Knowledge (2) Training (3) Self-abnegation.