अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 7
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यां ते॑ च॒क्रुः सेना॑यां॒ यां च॒क्रुरि॑ष्वायु॒धे। दु॑न्दु॒भौ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
स्वर सहित पद पाठयाम् । ते॒ । च॒क्रु: । सेना॑याम् । याम् । च॒क्रु॒: । इ॒षु॒आ॒यु॒धे । दु॒न्दु॒भौ । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.७॥
स्वर रहित मन्त्र
यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे। दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥
स्वर रहित पद पाठयाम् । ते । चक्रु: । सेनायाम् । याम् । चक्रु: । इषुआयुधे । दुन्दुभौ । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 7
Translation -
The mischief that they have committed upon the army, shafts andweapons, and upon the drum, the same do I remove.
Footnote -
In army they spread disloyalty in shafts they commit the mischief of using poisoned arrows. On drums they sprinkle poison and thus harm those who play on them.