Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 110/ मन्त्र 2
सूक्त - भृगुः
देवता - इन्द्राग्नी
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
याभ्या॒मज॑य॒न्त्स्वरग्र॑ ए॒व यावा॑त॒स्थतु॒र्भुव॑नानि॒ विश्वा॑। प्र च॑र्ष॒णी वृष॑णा॒ वज्र॑बाहू अ॒ग्निमिन्द्रं॑ वृत्र॒हणा॑ हुवे॒ऽहम् ॥
स्वर सहित पद पाठयाभ्या॑म् । अज॑यन् । स्व᳡: । अग्रे॑ । ए॒व । यौ । आ॒ऽत॒स्थतु॑: । भुव॑नानि । विश्वा॑ । प्रच॑र्षणी॒ इति॒ प्रऽच॑र्षणी । वृष॑णा । वज्र॑बाहू॒ इति॒ वज्र॑ऽबाहू । अ॒ग्निम् । इन्द्र॑म् । वृ॒त्र॒ऽहना॑ । हु॒वे । अ॒हम् ॥११५.२॥
स्वर रहित मन्त्र
याभ्यामजयन्त्स्वरग्र एव यावातस्थतुर्भुवनानि विश्वा। प्र चर्षणी वृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेऽहम् ॥
स्वर रहित पद पाठयाभ्याम् । अजयन् । स्व: । अग्रे । एव । यौ । आऽतस्थतु: । भुवनानि । विश्वा । प्रचर्षणी इति प्रऽचर्षणी । वृषणा । वज्रबाहू इति वज्रऽबाहू । अग्निम् । इन्द्रम् । वृत्रऽहना । हुवे । अहम् ॥११५.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 110; मन्त्र » 2
Translation -
I invoke the king and the Commander, foe-destroyers, carriers of arms in hand, powerful, adored by many, through whom the subjects secured peace and safety in the beginning, these who have controlled all parts of their kingdom.