Loading...
अथर्ववेद > काण्ड 7 > सूक्त 79

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 79/ मन्त्र 1
    सूक्त - अथर्वा देवता - अमावस्या छन्दः - जगती सूक्तम् - अमावस्य सूक्त

    यत्ते॑ दे॒वा अकृ॑ण्वन्भाग॒धेय॒ममा॑वास्ये सं॒वस॑न्तो महि॒त्वा। तेना॑ नो य॒ज्ञं पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीर॑म् ॥

    स्वर सहित पद पाठ

    यत् । ते॒ । दे॒वा: । अकृ॑ण्वन् । भा॒ग॒ऽधेय॑म् । अमा॑ऽवास्ये । स॒म्ऽवस॑न्त: । म॒हि॒ऽत्वा । तेन॑ । न॒: । य॒ज्ञम् । पि॒पृ॒हि॒। वि॒श्व॒ऽवा॒रे॒ । र॒यिम् । न॒: । धे॒हि॒ । सु॒ऽभ॒गे॒ । सु॒ऽवीर॑म् ॥८४.१॥


    स्वर रहित मन्त्र

    यत्ते देवा अकृण्वन्भागधेयममावास्ये संवसन्तो महित्वा। तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥

    स्वर रहित पद पाठ

    यत् । ते । देवा: । अकृण्वन् । भागऽधेयम् । अमाऽवास्ये । सम्ऽवसन्त: । महिऽत्वा । तेन । न: । यज्ञम् । पिपृहि। विश्वऽवारे । रयिम् । न: । धेहि । सुऽभगे । सुऽवीरम् ॥८४.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 79; मन्त्र » 1

    Translation -
    O sociable woman, whatever right, out of reverence for thee, the learned living together in a place have assigned thee, therewith fulfill our domestic Yajna (sacrifice) all-bounteous! blessed one, grant us wealth with manly offspring.

    इस भाष्य को एडिट करें
    Top