अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 16
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - अतिथि सत्कार
शूर्पं॑ प॒वित्रं॒ तुषा॑ ऋजी॒षाभि॒षव॑णी॒रापः॑ ॥
स्वर सहित पद पाठशूर्प॑म् । प॒वित्र॑म् । तुषा॑: । ऋ॒जी॒षा: । अ॒भि॒ऽसव॑नी: । आप॑: ॥६.१६॥
स्वर रहित मन्त्र
शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः ॥
स्वर रहित पद पाठशूर्पम् । पवित्रम् । तुषा: । ऋजीषा: । अभिऽसवनी: । आप: ॥६.१६॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 1;
मन्त्र » 16
Translation -
Just as the winnowing-basket, the filter, the chaff, the Soma dregs, the bathing basins the sacrificial water, the spoon, the ladle, the fork, the stirring prong, the Soma tubs, the cooking pots and the vessels are useful for the householders, so does this earth serve for the hermits, the purpose of the black-antelope’s skin to lie on.