Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 559
ऋषिः - सिकता निवावरी
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - पावमानं काण्डम्
0
वृ꣡षा꣢ मती꣣नां꣡ प꣢वते विचक्ष꣣णः꣢꣫ सोमो꣣ अ꣡ह्नां꣢ प्रतरी꣣तो꣡षसा꣢꣯ꣳ दि꣣वः꣢ । प्रा꣣णा꣡ सिन्धू꣢꣯नाꣳ क꣣ल꣡शा꣢ꣳ अचिक्रद꣣दि꣡न्द्र꣢स्य꣣ हा꣡र्द्या꣢वि꣣श꣡न्म꣢नी꣣षि꣡भिः꣢ ॥५५९॥
स्वर सहित पद पाठवृ꣡षा꣢꣯ । म꣣ती꣢नाम् । प꣣वते । विचक्षणः꣢ । वि꣣ । चक्षणः꣢ । सो꣡मः꣢꣯ । अ꣡ह्ना꣢꣯म् । अ । ह्ना꣣म् । प्रतरीता꣢ । प्र꣣ । तरीता꣢ । उ꣣ष꣡सा꣢म् । दि꣣वः꣢ । प्रा꣣णा꣢ । प्र꣣ । आना꣢ । सि꣡न्धू꣢꣯नाम् । क꣣ल꣡शा꣢न् । अ꣣चिक्रदत् । इ꣡न्द्र꣢꣯स्य । हा꣡र्दि꣢꣯ । आ꣣विश꣢न् । आ꣣ । विश꣢न् । म꣣नीषि꣡भिः꣢ ॥५५९॥
स्वर रहित मन्त्र
वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसाꣳ दिवः । प्राणा सिन्धूनाꣳ कलशाꣳ अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥५५९॥
स्वर रहित पद पाठ
वृषा । मतीनाम् । पवते । विचक्षणः । वि । चक्षणः । सोमः । अह्नाम् । अ । ह्नाम् । प्रतरीता । प्र । तरीता । उषसाम् । दिवः । प्राणा । प्र । आना । सिन्धूनाम् । कलशान् । अचिक्रदत् । इन्द्रस्य । हार्दि । आविशन् । आ । विशन् । मनीषिभिः ॥५५९॥
सामवेद - मन्त्र संख्या : 559
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
विषय - पुन्हा तोच विषय-
शब्दार्थ -
(विचक्षणः) विशेष द्रष्टा आणि दृष्टिदाता (सोमः) सोम पमेश्वर (मतीनाम्) प्रज्ञांचा (सद्विधारांचा व ज्ञानाचा) (वृषा) वषक असून (पवते) उपासकांनी ध्यान केल्यास तो त्यांना प्राप्त होतो. तोच (अहृाम्) दिवसाचा (उषसाम्) उषःकाळाचा आणि (दिरः) सूर्याचा (प्रतरीता) संतारक व संचालक आहे. तो (प्राणा) सर्वांचा प्राणभूत असून तोच (सिन्धूनाम्) नद्यांच्या (कलशान्) कलकल निनादमय जलप्रवाहामधे (अचिक्रदत्) शब्द वा नाद उत्पन्न करतो ( नद्या, पर्वत आदी ना तोच जल, धातु, वन आदी पदार्थ देतो) तोच (मनीषिभिः) मनाला सन्मार्गाकडे प्रेरित करणाऱ्या स्तोत्राद्वारे (इन्द्रस्थ) आत्म्याच्या (हार्दि) हृदय-प्रदेशात (आ विशन्) प्रविष्ट होतो.।।६।।
भावार्थ - सर्व लोकांचे कर्तव्य आहे की त्यांनी सर्वद्रष्टा, विवेक प्रदाता, उषा-सूर्य-दिन आदींच्या व्यवस्थापक आणि नद्यांमधे कल-कल निनाद करविणाऱ्या त्या परमेश्वराला आपल्या हृदयात धारण करावे.।।६।।
इस भाष्य को एडिट करें