Loading...
अथर्ववेद > काण्ड 1 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 18/ मन्त्र 3
    सूक्त - द्रविणोदाः देवता - विनायकः छन्दः - विराडास्तारपंक्तिः त्रिष्टुप् सूक्तम् - अलक्ष्मीनाशन सूक्त

    यत्त॑ आ॒त्मनि॑ त॒न्वां॑ घो॒रमस्ति॒ यद्वा॒ केशे॑षु प्रति॒चक्ष॑णे वा। सर्वं॒ तद्वा॒चाप॑ हन्मो व॒यं दे॒वस्त्वा॑ सवि॒ता सू॑दयतु ॥

    स्वर सहित पद पाठ

    यत् । ते॒ । आ॒त्मनि॑ । त॒न्वाम् । घो॒रम् । अस्ति॑ । यत् । वा॒ । केशे॑षु । प्र॒ति॒ऽचक्ष॑णे । वा॒। सर्व॑म् । तत् । वा॒चा । अप॑ । ह॒न्म॒: । व॒यम् । दे॒व: । त्वा॒ । स॒वि॒ता । सू॒द॒य॒तु॒ ॥


    स्वर रहित मन्त्र

    यत्त आत्मनि तन्वां घोरमस्ति यद्वा केशेषु प्रतिचक्षणे वा। सर्वं तद्वाचाप हन्मो वयं देवस्त्वा सविता सूदयतु ॥

    स्वर रहित पद पाठ

    यत् । ते । आत्मनि । तन्वाम् । घोरम् । अस्ति । यत् । वा । केशेषु । प्रतिऽचक्षणे । वा। सर्वम् । तत् । वाचा । अप । हन्म: । वयम् । देव: । त्वा । सविता । सूदयतु ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 18; मन्त्र » 3

    भाषार्थ -
    [হে মনুষ্য] ! (যৎ) যা কিছু (তে) তোমার (আত্মনি) আত্মায় এবং (তন্বাম্) শরীরে (বা) অথবা (যৎ) যা কিছু (কেশেষু) কেশে (বা) অথবা (প্রতিচক্ষণে) দৃষ্টিতে (ঘোরম্) ভয়ানক (অস্তি) রয়েছে, (বয়ম্) আমরা (তৎ সর্বম্) সেই সবকে (বাচা) বাণী দ্বারা [বিদ্যাবল দ্বারা] (অপ) অপসারিত করে (হন্মঃ) নষ্ট করি। (দেবঃ) দিব্যস্বরূপ (সবিতা) সর্বপ্রেরক পরমেশ্বর (ত্বা) তোমাকে (সূদয়তু) অঙ্গীকার করুক ॥৩॥

    भावार्थ - যখন মনুষ্য নিজের আত্মিক এবং শারীরিক দুর্গুণসমূহ এবং দুর্লক্ষণসমূহকে বিদ্বানদের উপদেশ এবং সৎসঙ্গের ফলে পরিত্যাগ করে দেয়, পরমেশ্বর তাকে আপন করে অনেক সামর্থ্য দান করেন এবং আনন্দিত করেন। ॥৩॥

    इस भाष्य को एडिट करें
    Top