Loading...
अथर्ववेद > काण्ड 2 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 15/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - प्राणः, अपानः, आयुः छन्दः - त्रिपाद्गायत्री सूक्तम् - अभय प्राप्ति सूक्त

    यथा॑ भू॒तं च॒ भव्यं॑ च॒ न बि॑भी॒तो न रिष्य॑तः। ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥

    स्वर सहित पद पाठ

    यथा॑ । भू॒तम् । च॒ । भव्य॑म् । च॒ । न । बि॒भी॒त: । न । रिष्य॑त: । ए॒व । मे॒ । प्रा॒ण॒ । मा । बि॒भे॒: ॥१५.६॥


    स्वर रहित मन्त्र

    यथा भूतं च भव्यं च न बिभीतो न रिष्यतः। एवा मे प्राण मा बिभेः ॥

    स्वर रहित पद पाठ

    यथा । भूतम् । च । भव्यम् । च । न । बिभीत: । न । रिष्यत: । एव । मे । प्राण । मा । बिभे: ॥१५.६॥

    अथर्ववेद - काण्ड » 2; सूक्त » 15; मन्त्र » 6

    भाषार्थ -
    (যথা) যেমন (চ) নিশ্চিতরূপে (ভূতম্) অতীত কাল (চ)(ভব্যম্) ভবিষ্যৎ কাল (ন) না (রিষ্যতঃ) দুঃখ দেয় এবং (ন) না (বিভীতঃ) ভীত হয়/ভয় করে, (এব) সেভাবেই (মে) আমার (প্রাণ) প্রাণ ! তুমি (মা বিভেঃ) ভয় পেওনা/আশঙ্কিত হয়োনা ॥৬॥

    भावार्थ - সমর্থ, সত্য প্রতিজ্ঞাবান মনুষ্য পূর্বে বিজয়ী হয়েছে এবং ভবিষ্যতে হবে। এইভাবে সব মনুষ্য ভূত ও ভবিষ্যতের বিচার করে যে কার্য করে, সে সুখী থাকে ॥৬॥

    इस भाष्य को एडिट करें
    Top