Loading...
अथर्ववेद > काण्ड 20 > सूक्त 108

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 108/ मन्त्र 2
    सूक्त - नृमेधः देवता - इन्द्रः छन्दः - ककुबुष्णिक् सूक्तम् - सूक्त-१०८

    त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ। अधा॑ ते सु॒म्नमी॑महे ॥

    स्वर सहित पद पाठ

    त्वम् । हि । न॒: । पि॒ता । व॒सो॒ इति॑ । त्वम् । मा॒ता । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । ब॒भूवि॑थ ॥ अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥१०८.२॥


    स्वर रहित मन्त्र

    त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ। अधा ते सुम्नमीमहे ॥

    स्वर रहित पद पाठ

    त्वम् । हि । न: । पिता । वसो इति । त्वम् । माता । शतक्रतो इति शतऽक्रतो । बभूविथ ॥ अध । ते । सुम्नम् । ईमहे ॥१०८.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 108; मन्त्र » 2

    भाषार्थ -
    (বসো) হে নিবাস প্রদানকারী! (শতক্রতো) হে শত/বহু কর্মসম্পন্ন! [পরমেশ্বর] (ত্বম্) তুমি (হি)(নঃ) আমাদের (পিতা) পিতা এবং (ত্বম্) তুমিই (মাতা) মাতা (বভূবিথ) হও, (অধ) এইজন্য (তে) তোমার (সুম্নম্) সুখকে (ঈমহে) আমরা প্রার্থনা করি॥২॥

    भावार्थ - পরমেশ্বর সর্বদাই সমস্ত সৃষ্টির পালন-পোষণ করেন, আমরা তাঁরই প্রার্থনা করে পুরুষার্থপূর্বক সুখী হই ॥২॥

    इस भाष्य को एडिट करें
    Top