Loading...
अथर्ववेद > काण्ड 20 > सूक्त 119

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 119/ मन्त्र 2
    सूक्त - श्रुष्टिगुः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-११९

    तु॑र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः। अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥

    स्वर सहित पद पाठ

    तु॒र॒ण्यव॑: । मधु॑ऽमन्तम् । घृ॒त॒ऽश्चुत॑म् । विप्रा॑स: । अ॒र्कम् । आ॒नृ॒चु॒: ॥ अ॒स्मे इति॑ । र॒यि: । प॒प्र॒थे॒ । वृष्ण्य॑म् । शव॑: । अ॒स्मे इति॑ । सु॒वा॒नास॑: । इन्द॑व: ॥११९.२॥


    स्वर रहित मन्त्र

    तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः। अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥

    स्वर रहित पद पाठ

    तुरण्यव: । मधुऽमन्तम् । घृतऽश्चुतम् । विप्रास: । अर्कम् । आनृचु: ॥ अस्मे इति । रयि: । पप्रथे । वृष्ण्यम् । शव: । अस्मे इति । सुवानास: । इन्दव: ॥११९.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 119; मन्त्र » 2

    भाषार्थ -
    (তুরণ্যবঃ) বেগবান (বিপ্রাসঃ) বুদ্ধিমানগণ (মধুমন্তম্) মধুযুক্ত [বেদবিদ্যাসম্পন্ন] (ঘৃতশ্চুতম্) প্রকাশ বর্ষণকারী (অর্কম্) পূজনীয় পরমাত্মার (আনৃচুঃ) পূজা করেছে। (অস্মে) আমাদের জন্য (রয়িঃ) ধন, এবং (বৃষ্ণ্যম্) বীরের যোগ্য (শবঃ) বল (পপ্রথে) বিস্তৃত রয়েছে/হচ্ছে, (অস্মে) আমাদের জন্য (স্তুবানাসঃ) উদ্ভূত (ইন্দবঃ) ঐশ্বর্য রয়েছে ॥২॥

    भावार्थ - সর্বপূজনীয় পরমাত্মার মহিমা বিচার করে মানুষ ধনবান, বলবান এবং ঐশ্বর্যবান হোক ॥২॥ এই মন্ত্র ঋগ্বেদে আছে-৮।১।১০ [সায়ণভাষ্য, অবশিষ্ট, বালখিল্য সূ০ ৩ ম০ ১০]; সামবেদ উ০ ৭।৩।১৯ ॥

    इस भाष्य को एडिट करें
    Top