Loading...
अथर्ववेद > काण्ड 20 > सूक्त 45

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 45/ मन्त्र 3
    सूक्त - शुनःशेपः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४५

    ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो। सम॒न्येषु॑ ब्रवावहै ॥

    स्वर सहित पद पाठ

    ऊ॒र्ध्व: । ति॒ष्ठ॒ । न॒: । ऊ॒तये॑ । अ॒स्मिन् । वाजे॑ । श॒त॒क्र॒तो॒ । इति॑ शतऽक्रतो ॥ सम् । अ॒न्येषु॑ । ब्र॒वा॒व॒है॒ ॥४५.३॥


    स्वर रहित मन्त्र

    ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो। समन्येषु ब्रवावहै ॥

    स्वर रहित पद पाठ

    ऊर्ध्व: । तिष्ठ । न: । ऊतये । अस्मिन् । वाजे । शतक्रतो । इति शतऽक्रतो ॥ सम् । अन्येषु । ब्रवावहै ॥४५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 45; मन्त्र » 3

    भाषार्थ -
    (শতক্রতো) হে শতকর্মযুক্ত বা বুদ্ধিযুক্ত (নঃ) আমাদের (ঊতয়ে) রক্ষার জন্য (অস্মিন্) এই (বাজে) সংগ্রামে (ঊর্ধ্বঃ) উপরে (তিষ্ঠ) স্থির/স্থিত হও, (অন্যেষু) অন্য কর্মে (সম্) মিলে মিশে (ব্রবাবহৈ) আমরা উভয়ে চর্চা করবো ॥৩॥

    भावार्थ - বিদ্বানগন প্রজাপালক সেনাপতির সাথে পরামর্শ করে কর্তব্য করে এবং অকর্তব্য ত্যাগ করে যুদ্ধে বিজয় প্রাপ্ত করুক ॥৩॥

    इस भाष्य को एडिट करें
    Top