Loading...
अथर्ववेद > काण्ड 20 > सूक्त 75

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 75/ मन्त्र 3
    सूक्त - परुच्छेपः देवता - इन्द्रः छन्दः - अत्यष्टिः सूक्तम् - सूक्त-७५

    आदित्ते॑ अ॒स्य वी॒र्यस्य चर्किर॒न्मदे॑षु वृषन्नु॒शिजो॒ यदावि॑थ सखिय॒तो यदावि॑थ। च॒कर्थ॑ का॒रमे॑भ्यः॒ पृत॑नासु॒ प्रव॑न्तवे। ते अ॒न्याम॑न्यां न॒द्यं सनिष्णत॒ श्रव॒स्यन्तः॑ सनिष्णत ॥

    स्वर सहित पद पाठ

    आत् । इत् । ते॒ । अ॒स्य । वी॒र्य॑स्य । च॒र्कि॒र॒न् । मदे॑षु । वृ॒ष॒न् । उ॒शिज॑: । यत् । आवि॑थ: । स॒खि॒ऽय॒त: । यत् । आवि॑थ ॥ च॒कर्थ॑ । का॒रम् । ए॒भ्य॒: । पृत॑नासु । प्रऽव॑न्तवे ॥ ते । अ॒न्याम्ऽअ॑न्याम् । न॒द्य॑म् । स॒नि॒ष्ण॒त॒ । अ॒व॒स्यन्त॑: । स॒नि॒ष्ण॒त॒ ॥७५.३॥


    स्वर रहित मन्त्र

    आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखियतो यदाविथ। चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे। ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥

    स्वर रहित पद पाठ

    आत् । इत् । ते । अस्य । वीर्यस्य । चर्किरन् । मदेषु । वृषन् । उशिज: । यत् । आविथ: । सखिऽयत: । यत् । आविथ ॥ चकर्थ । कारम् । एभ्य: । पृतनासु । प्रऽवन्तवे ॥ ते । अन्याम्ऽअन्याम् । नद्यम् । सनिष्णत । अवस्यन्त: । सनिष्णत ॥७५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 75; मन्त्र » 3

    भाषार्थ -
    (বৃষন্) হে মহাবলী ! [পরমেশ্বর] (আৎ) এ কারণে (ইৎ) অবশ্যই (তে) আপনার (অস্য) সেই প্রসিদ্ধ (বীর্যস্য) সামর্থ্যকে (চর্কিরন্) তাঁরা [মনুষ্যগণ] (বার-বার জ্ঞাত হয়েছে), (যৎ) যে [সামর্থ্য] দ্বারা (মদেষু) আনন্দ-হর্ষের মধ্যে (উশিজঃ) শুভ গুণ কামনাকারী বুদ্ধিমানদের (আবিথ) আপনি রক্ষা করেছেন, (যৎ) যে [সামর্থ্য] দ্বারা (সখিয়তঃ) আপনাকে মিত্রের ন্যায় জ্ঞাতাদের (আবিথ) আপনি ত্রাণ করেছেন। এবং (এভ্যঃ) এসকল [লোকেদের] জন্য (পৃতনাসু) মনুষ্যদের মধ্যে (প্রবন্তবে) সেবা করার (কারম্) প্রচেষ্টা (চকর্থ) আপনি করেছেন, (শ্রবস্যন্তঃ) কীর্তি অভিলাষী (তে) তাঁরা (অন্যামন্যাম্) পৃথক-পৃথক (নদ্যম্) পূজার যোগ্য ক্রিয়া (সনিষ্ণত) সেবন করুক, (সনিষ্ণত) সেবন করুক ॥৩॥

    भावार्थ - বিদ্বানগণ পরমাত্মার সামর্থ্যের বিবিধ প্রকারে উপলব্ধিপূর্বক একত্রে মিলিত হয়ে অথবা পৃথক্-পৃথক্ ভাবে শুভ গুণ প্রাপ্তির মাধ্যমে সামর্থ্য বৃদ্ধি করে/করুক ॥৩॥

    इस भाष्य को एडिट करें
    Top