Loading...
अथर्ववेद > काण्ड 20 > सूक्त 78

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 78/ मन्त्र 2
    सूक्त - शंयुः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-७८

    न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः। यत्सी॒मुप॒ श्रव॒द्गिरः॑ ॥

    स्वर सहित पद पाठ

    न । च॒ । वसु॑: । नि । य॒म॒ते॒ । दा॒नम् । वाज॑स्य । गोऽम॑त: ॥ यत् । सी॒म् । उप॑ । श्रव॑त् । गिर॑: ॥७८.२॥


    स्वर रहित मन्त्र

    न घा वसुर्नि यमते दानं वाजस्य गोमतः। यत्सीमुप श्रवद्गिरः ॥

    स्वर रहित पद पाठ

    न । च । वसु: । नि । यमते । दानम् । वाजस्य । गोऽमत: ॥ यत् । सीम् । उप । श्रवत् । गिर: ॥७८.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 78; मन्त्र » 2

    भाषार्थ -
    (বসুঃ) বাসস্থান প্রদানকারী রাজা (গোমতঃ) উত্তম বিদ্যা যুক্ত (বাজস্য) বলের (দানম্) দানকে (ন ঘ) কখনও না (নি যমতে) নিরুদ্ধ করেন, (যৎ) যখন তিনি (গিরঃ) আমাদের বাণী (সীম্) সকল প্রকারে (উপ শ্রবৎ) শ্রবণ করেন ॥২॥

    भावार्थ - রাজা প্রজাদের কষ্ট দূর করে উত্তম বিদ্যা প্রদান করে তাঁদের বল বৃদ্ধি করেন ॥২॥

    इस भाष्य को एडिट करें
    Top