Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 78/ मन्त्र 3
कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम॑न्तं दस्यु॒हा गम॑त्। शची॑भि॒रप॑ नो वरत् ॥
स्वर सहित पद पाठकु॒वित्ऽस॑स्य । प्र । हि । व्र॒जम् । गोऽम॑न्तम् । द॒स्यु॒ऽहा । गम॑त् ॥ शची॑भि: । अप॑: । न॒ । व॒र॒त् ॥७८.३॥
स्वर रहित मन्त्र
कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत्। शचीभिरप नो वरत् ॥
स्वर रहित पद पाठकुवित्ऽसस्य । प्र । हि । व्रजम् । गोऽमन्तम् । दस्युऽहा । गमत् ॥ शचीभि: । अप: । न । वरत् ॥७८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 78; मन्त्र » 3
मन्त्र विषय - রাজপ্রজাবর্তনোপদেশঃ
भाषार्थ -
(দস্যুহা) দস্যু বিনাশক এবং (কুবিৎসস্য) বহু দানশীলের (হি) ই (গোমন্তম্) উত্তম বিদ্যা যুক্ত (ব্রজম্) মার্গে (প্র) উত্তমরূপে (গমৎ) চলেন এবং (শচীভিঃ) বুদ্ধি বা কর্মের সহিত (নঃ) আমাদের (অপ) আনন্দপূর্বক (বরৎ) স্বীকার করেন॥৩॥
भावार्थ - রাজা দানশীল বিদ্বানের নীতিকে স্বীকার করে, শ্রেষ্ঠদের সদা রক্ষা করে ॥৩॥
इस भाष्य को एडिट करें