Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 85/ मन्त्र 3
यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑। अ॒स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ॥
स्वर सहित पद पाठयत् । चि॒त् । हि । त्वा॒ । जना॑: । इ॒मे । नाना॑ । हव॑न्ते । ऊ॒तये॑ ॥ अ॒स्माक॑म् । ब्रह्म॑ । इ॒दम् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । अहा॑ । विश्वा॑ । च॒ । वर्ध॑नम् ॥८५.३॥
स्वर रहित मन्त्र
यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये। अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥
स्वर रहित पद पाठयत् । चित् । हि । त्वा । जना: । इमे । नाना । हवन्ते । ऊतये ॥ अस्माकम् । ब्रह्म । इदम् । इन्द्र । भूतु । ते । अहा । विश्वा । च । वर्धनम् ॥८५.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 85; मन्त्र » 3
मन्त्र विषय - পরমেশ্বরগুণোপদেশঃ
भाषार्थ -
(যৎ) কেননা (চিৎ) নিশ্চিতরূপে (হি) ই (ত্বা) আপনাকে (ইমে) এই সমস্ত (জনাঃ) মনুষ্য (নানা) নানা প্রকারে (ঊতয়ে) রক্ষার জন্য (হবন্তে) আহ্বান করে −(ইন্দ্র) হে ইন্দ্র ! [পরম ঐশ্বর্যশালী জগদীশ্বর] (ইদম্) এখন (অস্মাকম্) আমাদের (ব্রহ্ম) ধন (ভূতু) হোক (তে) আপনার (বিশ্বা অহা) সকল দিনে (চ) ই (বর্ধনম্) বাড়তে থাকুক ॥৩॥
भावार्थ - সকল প্রাণী পরমাত্মার প্রার্থনা দ্বারা নিজের রক্ষা করে, আমরাও যেন নিরন্তর ভক্তির মাধ্যমে পরমাত্মার অনন্ত কোশ/ধন-ভাণ্ডার হতে পুরুষার্থপূর্বক ধন আদি প্রাপ্ত করে নিজেদের ধন-সম্পদ বৃদ্ধি করি ॥৩॥
इस भाष्य को एडिट करें