अथर्ववेद - काण्ड 3/ सूक्त 2/ मन्त्र 4
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
व्या॑कूतय एषामि॒ताथो॑ चि॒त्तानि॑ मुह्यत। अथो॒ यद॒द्यैषां॑ हृ॒दि तदे॑षां॒ परि॒ निर्ज॑हि ॥
स्वर सहित पद पाठवि । आ॒ऽकू॒त॒य॒: । ए॒षा॒म् । इ॒त॒ । अथो॒ इति॑ । चि॒त्तानि॑ । मु॒ह्य॒त॒ । अथो॒ इति॑ । यत् । अ॒द्य । ए॒षा॒म् । हृ॒दि । तत् । ए॒षा॒म् । परि॑ । नि: । ज॒हि॒ ॥२.४॥
स्वर रहित मन्त्र
व्याकूतय एषामिताथो चित्तानि मुह्यत। अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥
स्वर रहित पद पाठवि । आऽकूतय: । एषाम् । इत । अथो इति । चित्तानि । मुह्यत । अथो इति । यत् । अद्य । एषाम् । हृदि । तत् । एषाम् । परि । नि: । जहि ॥२.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 2; मन्त्र » 4
मन्त्र विषय - সেনাপতিকৃত্যমুপদিশ্যতেঃ
भाषार्थ -
হে (এষাম্) এই [শত্রুদের] (আকূতয়ঃ) বিচারসমূহ ! (বি) ব্যাকুল হয়ে (ইত) চলে যাও, (অথো) এবং হে (চিত্তানি) এঁদের চিত্ত! (মুহ্যত) ব্যাকুল হয়ে যাও। (অথো) এবং [হে রাজন্] (যৎ) যা কিছু [মনোরথ] (অদ্য) এখন (এষাম্) এঁদের (হৃদি) হৃদয়ে রয়েছে/বর্তমান, (এষাম্) এঁদের (তৎ) সেই [মনোরথ]কে (পরি) সর্বতোভাবে (নির্জহি) নাশ করো/করে দাও ॥৪॥
भावार्थ - নীতিকুশল রাজা দুরাচারীদের মধ্যে পরস্পর মতভেদ সৃষ্টি করুক এবং এঁদের মনোরথ সিদ্ধ যেন না হতে দেয় ॥৪॥
इस भाष्य को एडिट करें