Loading...
अथर्ववेद > काण्ड 1 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 31/ मन्त्र 4
    सूक्त - ब्रह्मा देवता - आशापाला वास्तोष्पतयः छन्दः - परानुष्टुप्त्रिष्टुप् सूक्तम् - पाशविमोचन सूक्त

    स्व॒स्ति मा॒त्र उ॒त पि॒त्रे नो॑ अस्तु स्व॒स्ति गोभ्यो॒ जग॑ते॒ पुरु॑षेभ्यः। विश्व॑म्सुभू॒तम्सु॑वि॒दत्रं॑ नो अस्तु॒ ज्योगे॒व दृ॑शेम॒ सूर्य॑म् ॥

    स्वर सहित पद पाठ

    स्व॒स्ति । मा॒त्रे । उ॒त । पि॒त्रे । न॒: । अ॒स्तु॒ । स्व॒स्ति । गोभ्य॑: । जग॑ते । पुरु॑षेभ्य: । विश्व॑म् । सु॒ऽभू॒तम् । सु॒ऽवि॒दत्र॑म् । न॒: । अ॒स्तु॒ । ज्योक् । ए॒व । दृ॒शे॒म॒ । सूर्य॑म् ॥


    स्वर रहित मन्त्र

    स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः। विश्वम्सुभूतम्सुविदत्रं नो अस्तु ज्योगेव दृशेम सूर्यम् ॥

    स्वर रहित पद पाठ

    स्वस्ति । मात्रे । उत । पित्रे । न: । अस्तु । स्वस्ति । गोभ्य: । जगते । पुरुषेभ्य: । विश्वम् । सुऽभूतम् । सुऽविदत्रम् । न: । अस्तु । ज्योक् । एव । दृशेम । सूर्यम् ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 31; मन्त्र » 4

    भाषार्थ -
    (নঃ) আমাদের (মিত্র) মাতার জন্য, (উত) এবং (পিত্রে) পিতার জন্য (স্বস্তি) উত্তম স্থিতি (অস্তু) হোক, (গোভ্যঃ) গাভীর জন্য, (জগতে) জগতের জন্য বা জঙ্গম প্রাণীসমূহের জন্য, (পুরুষেভ্যঃ) পুরুষদের জন্য (স্বস্তি) উত্তম স্থিতি হোক। (বিশ্বম্) সমগ্র সংসার (সুভূতম্) উত্তম স্থিতির, (সুবিদত্রম্) উত্তম ধন প্রাপ্তকারী এবং সকলের ত্রাণকর্তা (নঃ) আমাদের জন্য হোক, যাতে (জ্যোগ্ এব) চিরকাল পর্যন্ত (সূর্যম্) সূর্যের (দৃশেম) দর্শন করতে পারি। অথবা স্বস্তিঃ=কল্যাণ বা কুশলতা।

    इस भाष्य को एडिट करें
    Top