Loading...
अथर्ववेद > काण्ड 2 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 31/ मन्त्र 5
    सूक्त - काण्वः देवता - मही अथवा चन्द्रमाः छन्दः - आर्षी त्रिष्टुप् सूक्तम् - कृमिजम्भन सूक्त

    ये क्रिम॑यः॒ पर्व॑तेषु॒ वने॒ष्वोष॑धीषु प॒शुष्व॒प्स्व॑१न्तः। ये अ॒स्माकं॑ त॒न्व॑माविवि॒शुः सर्वं॒ तद्ध॑न्मि॒ जनि॑म॒ क्रिमी॑णाम् ॥

    स्वर सहित पद पाठ

    ये क्रिम॑य: । पर्व॑तेषु । वने॑षु । ओष॑धीषु । प॒शुषु॑ । अ॒प्ऽसु । अ॒न्त: । ये । अ॒स्माक॑म् । त॒न्व᳡म् । आ॒ऽवि॒वि॒शु: । सर्व॑म् । तत् । ह॒न्मि॒ । जनि॑म । क्रिमी॑णाम् ॥३१.५॥


    स्वर रहित मन्त्र

    ये क्रिमयः पर्वतेषु वनेष्वोषधीषु पशुष्वप्स्व१न्तः। ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥

    स्वर रहित पद पाठ

    ये क्रिमय: । पर्वतेषु । वनेषु । ओषधीषु । पशुषु । अप्ऽसु । अन्त: । ये । अस्माकम् । तन्वम् । आऽविविशु: । सर्वम् । तत् । हन्मि । जनिम । क्रिमीणाम् ॥३१.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 31; मन्त्र » 5

    भाषार्थ -
    (যে ক্রিময়ঃ) যে কৃমি (পর্বতেষু) পর্বতে রয়েছে, (বনেষু) বনে রয়েছে, (ওষধীষু) ঔষধি-সমূহে রয়েছে, (পশুষু) পশুদের মধ্যে রয়েছে, (অপ্সু অন্তঃ) জলের ভিতরে রয়েছে। (যে) যা (অস্মাকম্ তন্বঃ) আমাদের শরীরে (আ বিবিশুঃ) প্রবিষ্ট হয়ে গেছে/হয়েছে, (ক্রিমীণাম্ তৎ সর্বং জন্ম) কৃমির ঐ সমস্ত উৎপত্তির (হন্মি) আমি বৈদ্য হনন করি।

    इस भाष्य को एडिट करें
    Top