Loading...
अथर्ववेद > काण्ड 2 > सूक्त 32

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 32/ मन्त्र 6
    सूक्त - काण्वः देवता - आदित्यगणः छन्दः - चतुष्पान्निचृदुष्णिक् सूक्तम् - कृमिनाशक सूक्त

    प्र ते॑ शृणामि॒ शृङ्गे॒ याभ्यां॑ वितुदा॒यसि॑। भि॒नद्मि॑ ते कु॒षुम्भं॒ यस्ते॑ विष॒धानः॑ ॥

    स्वर सहित पद पाठ

    प्र । ते॒ । शृ॒णा॒मि॒ । शृङ्गे॒ इति॑ । याभ्या॑म् । वि॒ऽतु॒दा॒यसि॑ । भि॒नद्मि॑ । ते॒ । कु॒षुम्भ॑म् । य: । ते॒ । वि॒ष॒ऽधान॑: ॥३२.६॥


    स्वर रहित मन्त्र

    प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि। भिनद्मि ते कुषुम्भं यस्ते विषधानः ॥

    स्वर रहित पद पाठ

    प्र । ते । शृणामि । शृङ्गे इति । याभ्याम् । विऽतुदायसि । भिनद्मि । ते । कुषुम्भम् । य: । ते । विषऽधान: ॥३२.६॥

    अथर्ववेद - काण्ड » 2; सूक्त » 32; मन्त्र » 6

    भाषार्थ -
    (তে) তোমার (শৃঙ্গে) দুটি শুঁড়/শুঙ্গদ্বয়কে (প্রশৃণামি) আমি ছিন্ন করি, (যাভ্যাম্) যে দুটি দ্বারা (বিতুদায়সি) তুমি বিশেষতঃ ব্যথা দাও/ব্যথিত করো। (তে) তোমার (কুষুম্ভম্) কুসুম্ভকে (ভিনদ্মি) আমি ছিন্ন/বিদীর্ণ করি (যঃ) যা (তে) তোমার (বিষধানঃ) বিষধারক।

    इस भाष्य को एडिट करें
    Top