Loading...
अथर्ववेद > काण्ड 2 > सूक्त 32

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 32/ मन्त्र 3
    सूक्त - काण्वः देवता - आदित्यगणः छन्दः - अनुष्टुप् सूक्तम् - कृमिनाशक सूक्त

    अ॑त्रि॒वद्वः॑ क्रिमयो हन्मि कण्व॒वज्ज॑मदग्नि॒वत्। अ॒गस्त्य॑स्य॒ ब्रह्म॑णा॒ सं पि॑नष्म्य॒हं क्रिमी॑न् ॥

    स्वर सहित पद पाठ

    अ॒त्त्रि॒ऽवत् । व॒: । क्रि॒म॒य॒: । ह॒न्मि॒ । क॒ण्व॒ऽवत् । ज॒म॒द॒ग्नि॒ऽवत् । अ॒गस्त्य॑स्य । ब्रह्म॑णा । सम् । पि॒न॒ष्मि॒ । अ॒हम् । क्रिमी॑न् ॥३२.३॥


    स्वर रहित मन्त्र

    अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्। अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥

    स्वर रहित पद पाठ

    अत्त्रिऽवत् । व: । क्रिमय: । हन्मि । कण्वऽवत् । जमदग्निऽवत् । अगस्त्यस्य । ब्रह्मणा । सम् । पिनष्मि । अहम् । क्रिमीन् ॥३२.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 32; मन्त्र » 3

    भाषार्थ -
    (ক্রিময়ঃ) হে কৃমিসমূহ! (বঃ) তোমাদের (হন্মি) আমি হত্যা করি, (অত্রি বৎ) অত্রির মতো, (কণ্ব বৎ) কণ্বের মতো, (জমদগ্নিবৎ) প্রজ্বলিত অগ্নির মতো। (অগস্ত্যস্য) অগস্ত্যসম্বন্ধিত (ব্রহ্মণা) মন্ত্রোক্ত ব্রহ্মাস্ত্রের দ্বারা (অহম্) আমি (ক্রিমীন্) কৃমিদের (সংপিনষ্মি) সম্যক্ পিষ্ট করি।

    इस भाष्य को एडिट करें
    Top