Loading...
अथर्ववेद > काण्ड 20 > सूक्त 107

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 107/ मन्त्र 13
    सूक्त - ब्रह्मा देवता - सूर्यः छन्दः - आर्षी पङ्क्तिः सूक्तम् - सूक्त-१०७

    चि॒त्रं दे॒वानां॑ के॒तुरनी॑कं॒ ज्योति॑ष्मान्प्र॒दिशः॒ सूर्य॑ उ॒द्यन्। दि॑वाक॒रोऽति॑ द्यु॒म्नैस्तमां॑सि॒ विश्वा॑तारीद्दुरि॒तानि॑ शु॒क्रः ॥

    स्वर सहित पद पाठ

    चि॒त्रम् । दे॒वाना॑म् । के॒तु: । अनी॑कम् । ज्योति॑ष्मान् । प्र॒ऽदिश॑: । सूर्य॑: । उ॒त्ऽवन् ॥ दि॒वा॒ऽक॒र: । अति॑ । द्यु॒म्नै: । तमां॑सि । विश्वा॑ । अ॒ता॒री॒त् । दु॒:ऽइ॒तानि॑ । शु॒क्र: ॥१०७.१३॥


    स्वर रहित मन्त्र

    चित्रं देवानां केतुरनीकं ज्योतिष्मान्प्रदिशः सूर्य उद्यन्। दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥

    स्वर रहित पद पाठ

    चित्रम् । देवानाम् । केतु: । अनीकम् । ज्योतिष्मान् । प्रऽदिश: । सूर्य: । उत्ऽवन् ॥ दिवाऽकर: । अति । द्युम्नै: । तमांसि । विश्वा । अतारीत् । दु:ऽइतानि । शुक्र: ॥१०७.१३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 107; मन्त्र » 13

    भाषार्थ -
    (দেবানাম্) দিব্যপ্রকাশ-এর (চিত্রম্) অদ্ভুত (অনীকম্) সমূহরূপ, (কেতুঃ) যথার্থ বেত্তা, (জ্যোতিষ্মান্) জ্যোতির্ময়, (প্রদিশঃ) হৃদয়-প্রবেশ দ্বারা (উদ্যন্) উদীয়মান (সূর্যঃ) সূর্য-সমূহের সূর্য পরমেশ্বর, (দিবাকরঃ) আমার [উপাসকের] মধ্যে প্রকাশ উৎপন্ন করেছেন, এবং (শুক্রঃ) শুচি/পবিত্র পরমেশ্বর (দ্যুম্নৈঃ) নিজ দ্যুতি দ্বারা (তমাংসি অতি) আমার তমোগুণ-সমূহ দূর করে, সেগুলোর (বিশ্বা দুরিতানি) সমগ্র দুষ্পরিণাম থেকে (তারীৎ) আমাকে ত্রাণ করেছেন, উদ্ধার করেছেন।

    - [অনীকম্=সমূহ। কেতুঃ=প্রজ্ঞানম্ (নিরু০ ১২.১.৭) সূর্যে বিষয়ে মন্ত্র স্পষ্টার্থক।]

    इस भाष्य को एडिट करें
    Top