अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 6
स॒हस्र॑धारः पवते समु॒द्रो वा॑चमीङ्ख॒यः। सोमः॒ पती॑ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ॥
स्वर सहित पद पाठस॒हस्र॑ऽधार: । प॒व॒ते॒ । स॒मु॒द्र: । वा॒च॒म्ऽई॒ड्ख॒य: ॥ सोम॑: । पति: । र॒यी॒णाम् । सखा॑ । इन्द्र॑स्य । दि॒वेऽदि॑वे ॥१३७.६॥
स्वर रहित मन्त्र
सहस्रधारः पवते समुद्रो वाचमीङ्खयः। सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥
स्वर रहित पद पाठसहस्रऽधार: । पवते । समुद्र: । वाचम्ऽईड्खय: ॥ सोम: । पति: । रयीणाम् । सखा । इन्द्रस्य । दिवेऽदिवे ॥१३७.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 6
भाषार्थ -
ভক্তিরস (সহস্রধারঃ) সহস্র ধারা রূপে, (সমুদ্রঃ) সমুদ্রের সদৃশ (পবতে) উত্থিত হয়, এবং (বাচম্) ভক্তিময় স্তোত্র (ঈঙ্খয়ঃ) প্রেরিত করে। (সোমঃ) ভক্তিরস (রয়ীণাম্) আধ্যাত্মিক-বিভূতির (পতিঃ) পতি, এবং (দিবেদিবে) দিন-প্রতিদিন ভক্তিরস (ইন্দ্রস্য) জগৎ-সম্রাটের (সখা) প্রিয় হয়/হতে থাকে।