Loading...
अथर्ववेद > काण्ड 3 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 6
    सूक्त - अथर्वा देवता - जातवेदाः, पशुसमूहः छन्दः - अनुष्टुप् सूक्तम् - रायस्पोषप्राप्ति सूक्त

    इडा॑यास्प॒दं घृ॒तव॑त्सरीसृ॒पं जात॑वेदः॒ प्रति॑ ह॒व्या गृ॑भाय। ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒स्तेषां॑ सप्ता॒नां मयि॒ रन्ति॑रस्तु ॥

    स्वर सहित पद पाठ

    इडा॑या: । प॒दम् । घृतऽव॑त् । स॒री॒सृ॒पम् । जात॑ऽवेद: । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ । ये । ग्रा॒म्या: । प॒शव॑: । वि॒श्वऽरू॑पा: । तेषा॑म् । स॒प्ता॒नाम् । मयि॑ । रन्ति॑: । अ॒स्तु॒ ॥१०.६॥


    स्वर रहित मन्त्र

    इडायास्पदं घृतवत्सरीसृपं जातवेदः प्रति हव्या गृभाय। ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि रन्तिरस्तु ॥

    स्वर रहित पद पाठ

    इडाया: । पदम् । घृतऽवत् । सरीसृपम् । जातऽवेद: । प्रति । हव्या । गृभाय । ये । ग्राम्या: । पशव: । विश्वऽरूपा: । तेषाम् । सप्तानाम् । मयि । रन्ति: । अस्तु ॥१०.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 6

    भाषार्थ -
    (ইডায়াঃ১) স্তুত্যা [একাষ্টকা-এর] (পদম্২) গতি (ঘৃতবৎ৩ সরীসৃপম্৪) গলিত ঘৃতের সদৃশ অতি সর্পণগতিযুক্ত হয়, (জাতবেদঃ) হে জাতপ্রজ্ঞ পরমেশ্বর! আপনি (হব্যা= হবীংষি) আমাদের প্রদত্ত হবি (প্রতিগৃভায়) গ্রহণ করুন। (যে) যা (বিশ্বরূপাঃ) নানা রূপাকৃতি সম্পন্ন (গ্রাম্যাঃ পশবঃ) গ্রামের পশু আছে, (তেষাম্, সপ্তানাম্) সেই সাতের (রন্তিঃ) রমণ (ময়ি অস্তু) আমার মধ্যে হোক [এই প্রার্থনা করা হয়েছে।]

    इस भाष्य को एडिट करें
    Top