अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 5
सूक्त - वसिष्ठः
देवता - विश्वेदेवाः, चन्द्रमाः, इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - अजरक्षत्र
ए॒षाम॒हमायु॑धा॒ सं स्या॑म्ये॒षां रा॒ष्ट्रं सु॒वीरं॑ वर्धयामि। ए॒षां क्ष॒त्रम॒जर॑मस्तु जि॒ष्ण्वे॒षां चि॒त्तं विश्वे॑ऽवन्तु दे॒वाः ॥
स्वर सहित पद पाठए॒षाम् । अ॒हम् । आयु॑धा । सम् । स्या॒मि॒। ए॒षाम् । रा॒ष्ट्रम् । सु॒ऽवीर॑म् । व॒र्ध॒या॒मि॒ । ए॒षाम् । क्ष॒त्रम् । अ॒जर॑म् । अ॒स्तु॒ । जि॒ष्णु । ए॒षाम् । चि॒त्तम् । विश्वे॑ । अ॒व॒न्तु॒ । दे॒वा: ॥१९.५॥
स्वर रहित मन्त्र
एषामहमायुधा सं स्याम्येषां राष्ट्रं सुवीरं वर्धयामि। एषां क्षत्रमजरमस्तु जिष्ण्वेषां चित्तं विश्वेऽवन्तु देवाः ॥
स्वर रहित पद पाठएषाम् । अहम् । आयुधा । सम् । स्यामि। एषाम् । राष्ट्रम् । सुऽवीरम् । वर्धयामि । एषाम् । क्षत्रम् । अजरम् । अस्तु । जिष्णु । एषाम् । चित्तम् । विश्वे । अवन्तु । देवा: ॥१९.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 5
भाषार्थ -
(অহম্) আমি প্রধান/অগ্রণী (এষাম্) এঁদের (আয়ুধা) যুদ্ধসাধনাকে (সং স্যামি) সম্যক্-তীক্ষ্ণ করি, (এষাম্) এঁদের (সুবীরম্) উত্তম বীরসম্পন্ন (রাষ্ট্র) রাষ্ট্রকে (বর্ধয়ামি) বৃদ্ধিযুক্ত করি। (এষাম্) এঁদের (ক্ষত্রিয়) ক্ষাত্রবল/শারীরিক বল (অজরম্) জরারহিত অর্থাৎ অজীর্ণ ও (জিষ্ণু) জয়শীল (অস্তু) হোক, (এষাম্) এঁদের (চিত্তম্) মানসিক সংকল্পের (বিশ্বেদেবাঃ) রাষ্ট্রের সমস্ত দিব্যগণ (অবন্তু) রক্ষা করুক।
टिप्पणी -
[সংকল্প হলো, শত্রুর পরাজয় করা।]