ऋग्वेद - मण्डल 1/ सूक्त 185/ मन्त्र 2
ऋषिः - अगस्त्यो मैत्रावरुणिः
देवता - द्यावापृथिव्यौ
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
भूरिं॒ द्वे अच॑रन्ती॒ चर॑न्तं प॒द्वन्तं॒ गर्भ॑म॒पदी॑ दधाते। नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
स्वर सहित पद पाठभूरि॑ । द्वे इति॑ । अच॑रन्ती॒ इति॑ । चर॑न्तम् । प॒त्ऽवन्तम् । गर्भ॑म् । अ॒पदी॒ इति॑ । द॒धा॒ते॒ इति॑ । नित्य॑म् । न । सू॒नुम् । पि॒त्रोः । उ॒पऽस्थे॑ । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥
स्वर रहित मन्त्र
भूरिं द्वे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते। नित्यं न सूनुं पित्रोरुपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
स्वर रहित पद पाठभूरिम्। द्वे इति। अचरन्ती इति। चरन्तम्। पत्ऽवन्तम्। गर्भम्। अपदी इति। दधाते इति। नित्यम्। न। सूनुम्। पित्रोः। उपऽस्थे। द्यावा। रक्षतम्। पृथिवी इति। नः। अभ्वात् ॥ १.१८५.२
ऋग्वेद - मण्डल » 1; सूक्त » 185; मन्त्र » 2
अष्टक » 2; अध्याय » 5; वर्ग » 2; मन्त्र » 2
अष्टक » 2; अध्याय » 5; वर्ग » 2; मन्त्र » 2
Meaning -
The two, heaven and earth, undeviating from their nature, character, law and action, and keeping to their course without moving on legs, bear, nourish and sustain like a foetus this great, moving world of humans and animals. May the heaven and earth always protect us from sin and evil like a child in the lap of parents.